Adhyardhaśatakaṃ nāma stotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अध्यर्धशतकं नाम स्तोत्रम्

Adhyardhaśatakaṃ nāma stotram

ācāryamātṛceṭaviracitam

1 upodghātaḥ

namo buddhāya


sarvadā sarvathā sarve yasya doṣā na santi ha |

sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ|| 1||


tameva śaraṇaṃ gantuṃ taṃ stotuṃ tamupāsitum |

tasyaiva śāsane sthātuṃ nyāyyaṃ yadyasti cetanā|| 2||


savāsanāśca te doṣā na santyekasya tāyinaḥ|

sarve sarvavidaḥ santi guṇāste cānapāyinaḥ|| 3||


na hi pratiniviṣṭo'pi manovākkāyakarmasu|

saha dharmeṇa labhate kaścidbhagavato'ntaram || 4||


so'haṃ prāpya manuṣyatvaṃ sasaddharmamahotsavam |

mahārṇavayugacchidrakūrmagrīvārpaṇopamam|| 5||


anityatāvyanusṛtāṃ karmacchidrasasaṃśayām|

āttasārāṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm || 6||


ityasaṃkhyeyaviṣayānavetyāpi guṇānmuneḥ|

tadekadeśapraṇayaḥ kriyate svārthagauravāt || 7||


svayambhuve namaste'stu prabhūtādbhutakarmaṇe |

yasya saṃkhyāprabhāvābhyāṃ na guṇeṣvasti niścayaḥ|| 8||


iyanta iti nāstyanta īdṛśā iti kā kathā |

puṇyā ityeva tu guṇānprati te mukharā vayam|| 9||

upodghātastavo nāma prathamaḥ paricchedaḥ|


hetustavaḥ


viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām|

svayamabhyupapannaṃ te nirākrandamidaṃ jagat || 10||


avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ|

asaṃstutasakhāśca tvamanavaskṛtabāndhavaḥ|| 11||


svamāṃsānyapi dattāni vastuṣvanyeṣu kā kathā |

prāṇairapi tvayā sādho mānitaḥ praṇayī janaḥ|| 12||


svaiḥ śarīraiḥśarīrāṇi prāṇaiḥprāṇāḥ śarīriṇām |

jighāṃsubhirupāttānāṃ krītāni śataśastvayā || 13||


na durgatibhyāṃ neṣṭā[bhyā] mabhiprārthayatā gatim|

kevalāśayaśuddhayaiva śolaṃ sātmīkṛtaṃ tvayā|| 14||


jihmāanāṃ nityavikṣepādṛjūnāṃ nityasevanāt|

karmaṇāṃ pariśuddhānāṃ tvamekāyanatāṃ gataḥ || 15||


pīḍayamānena bahuśastvayā kalyāṇacetasā |

kleśeṣu vivṛtaṃ tejo janaḥ kliṣṭo'nukampitaḥ || 16||


parārthe tyajataḥ prāṇān yā prītirabhavat tava|

na sā naṣṭopalabdheṣu prāṇeṣu prāṇināṃ bhavet|| 17||


yadrujā nirapekṣasya cchidyamānasya te'sakṛt |

vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho|| 18||



samyaksambodhibījasya cittaratnasya tasya te |

tvameva vīra sārajño dūre tasyetaro janaḥ || 19||



nākṛtvā duṣkaraṃ karma durlabhaṃ labhyate padam |

ityātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā|| 20||



viśeṣotkarṣaniyamo na kadācidabhūt tava |

atastvayi viśeṣāṇāṃ chinnastaratamakramaḥ || 21||



susukheṣvapi saṅgo'bhūt saphaleṣu samādhiṣu |

na te nityānubaddhasya mahākaruṇayā hṛdi || 22||



tvādṛśān pīḍayatyeva nānugṛhṇāti tat sukham|

praṇītamapi sadvṛtta yadasādhāraṇaṃ paraiḥ || 23||



vimiśrāt sāramādattaṃ sarvaṃ pītamakalmaṣam |

tvayā sūktaṃ duruktaṃ tu viṣavat parivarjitam || 24||



krīṇatā ratnasārajña prāṇairapi subhāṣitam |

parākrāntaṃ tvayā bodhau tāsu tāsūpapattiṣu || 25||



iti tribhirasaṃkhyeyairevamudyacchatā tvayā |

vyavasāyadvitīyena prāptaṃ padamanuttaram || 26||



hetustavo nāma dvitīyaḥ paricchedaḥ |

3 nirupamastavaḥ

akṛtverṣyāṃ viśiṣṭeṣu hīnānanavamatya ca |

agatvā sadṛśaiḥ spardhāṃ tvaṃ loke śreṣṭhatāṃ gataḥ || 27||



hetuṣvabhiniveśo'bhūd guṇānāṃ na phaleṣu te |

tena samyakpratipadā tvayi niṣṭhāṃ guṇā gatāḥ || 28||



tathātmā pracayaṃ nītastvayā sucaritairyathā|

puṇyāyatanatāṃ prāptānyapi pādarajāṃsi te || 29||



karśayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ |

guṇāstena sunītena parāṃ siddhiṃ tvamadhyagāḥ || 30||



tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā|

yathaiṣāmātmasantāne vāsanāpi na śeṣitā || 31||



tathā saṃbhṛtya saṃbhṛtya tvayātmanyāhitā guaṇāḥ|

pratirupakamapyeṣāṃ yathā nānyatra dṛśyate || 32||



upaghātāvaraṇavanmitakālaṃ pradeśi ca |

sulabhātiśayaṃ sarvamupamāvastu laukikam || 33||



advandvināmagamyānāṃ dhruvāṇāmanivartinām |

anuttarāṇāṃ kā tarhi guṇānāmupamā'stu te|| 34||



goṣpadottānatāṃ yāti gāmbhīryaṃ lavaṇāmbhasaḥ |

yadā te buddhigāmbhīryamagādhāpāramīkṣyate || 35||



śirīṣapakṣmāgralaghu sthairyaṃ bhavati pārthivam |

akampye sarvadharmāṇāṃ tvatsthairye'bhimukhīkṛte || 36||



ajñānatimiraghnasya jñānālokasya te mune |

na ravirviṣaye bhūmiṃ khādyotimapi vindati || 37||



malinatvamivāyānti śaraccandrāmbarāmbhasām |

tava vāgbuddhiceṣṭānāṃ śuddhiṃ prati viśuddhayaḥ || 38||



anena sarvaṃ vyākhyātaṃ yat kiñcitsādhu laukikam |

dūre hi buddhadharmāṇāṃ lokadharmāstapasvinaḥ || 39||



yasyaiva dharmaratnasya prāptyā prāptastvamagratām |

tenaiva kevalaṃ sādho sāmyaṃ te tasya ca tvayā|| 40||



ātmecchācchalamātraṃ tu sāmānyopāṃśu kiṃcana |

yatropakṣipya kathyeta sā vakturatilolatā || 41||



nirupamastavo nāma tṛtīyaḥ paricchedaḥ |



4 adbhutastava ḥ



pratanviva hi paśyāmi dharmatāmanucintayan |

sarvaṃ cāvarjitaṃ māravijayaṃ prati te jagat || 42||



mahato'pi hi saṃrambhāt pratihantuṃ samudyatāḥ |

kṣamāyā nātibhāro'sti pātrasthāyā viśeṣataḥ || 43||



yattu mārajayānvakṣaṃ sumahatkleśavaiśasam |

tasyāmeva kṛtaṃ rātrau tadeva paramādbhutam || 44||



tamovidhamane bhānoryaḥ sahasrāṃśumālinaḥ |

vīra vismayamāgacchet sa tīrthyavijaye tava || 45||



sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ |

mūḍho vigatamohena tribhirnityaṃ jitāstrayaḥ || 46||



praśaṃsasi ca saddharmānasaddharmān vigarhasi |

anurodhavirodhau ca na staḥ sadasatostava || 47||



naivārhatsu na tīrthyeṣu pratighānunayaṃ prati |

yasya te cetaso'nyatvaṃ tasya te kā stutirbhavet || 48||



guṇeṣvapi na saṃgo'bhūt tṛṣṇā na guṇavatsvapi |

aho te suprasannasya sattvasya pariśuddhatā || 49||



indriyāṇāṃ prasādena nityakālānapāyinā |

mano nityaprasannaṃ te pratyakṣamiva dṛśyate || 50||



ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ |

gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ || 51||



adbhutastavo nāma caturthaḥ paricchedaḥ |



5 rupastavaḥ



upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca |

nibhṛtaṃ corjitaṃ cedaṃ rupaṃ kamiva nākṣipet|| 52||



yenāpi śataśo dṛṣṭaṃ yo'pi tatpūrvamīkṣate |

rupaṃ prīṇāti te cakṣuḥ samaṃ tadubhayorapi || 53||



asecanakabhāvāddhi saumyabhāvācca te vapuḥ|

darśane darśane prītiṃ vidadhāti navāṃ navām || 54||



adhiṣṭhānaguṇairgātramadhiṣṭhātṛguṇairguṇaḥ |

parayā saṃpadopetāstavānyonyānurupayā || 55||



kvānyatra suniviṣṭāḥ syurime tāthāgatā guṇāḥ |

ṛte rupāttavaivāsmāllakṣaṇavyañjanojjvalāt || 56||



dhanyamasmīti te rupaṃ vadatīvāśritān guṇān |

sunikṣiptā vayamiti pratyāhuriva tadguṇāḥ || 57||



rupastavo nāma pañcamaḥ paricchedaḥ |



6 karuṇāstavaḥ



sarvamevāviśeṣeṇa kleśairbaddhamidaṃ jagat|

tvaṃ jagatkleśamokṣārthaṃ baddhaḥ karuṇayā ciram || 58||



kaṃ nu prathamato vande tvāṃ mahākaruṇāmuta |

yayaivamapi doṣajñastvaṃ saṃsāre dhṛtaściram || 59||



vivekasukhasātmyasya yadākīrṇasya te gatāḥ |

kālā labdhaprasarayā tat te karuṇayā kṛtam || 60||



śāntādaraṇyād grāmāntaṃ tvaṃ hi nāga iva hradāt |

vineyārthaṃ karuṇayā vidhayevāvakṛṣyase|| 61||



paramopaśamastho'pi karuṇāparavattayā |

kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi || 62||



ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ |

vāntecchopavicārasya kāruṇyanikaṣaḥ sa te || 63||



parārthaikāntakalyāṇī kāmaṃ svāśrayaniṣṭhurā |

tvayyeva kevalaṃ nātha karuṇā karuṇābhavat || 64||



tathā hi kṛtvā śatadhā dhīrā balimiva kvacit|

pareṣāmarthasiddhayarthaṃ tvāṃ vikṣiptavatī diśaḥ || 65||



tvadicchayaiva tu vyaktamanukūlā pravartate |

tathā hi bādhamānāpi tvāṃ satī nāparādhyate|| 66||



karuṇāstavo nāma ṣaṣṭhaḥparicchedaḥ |



7 vacanastavaḥ



supadāni mahārthāni tathyāni madhurāṇi ca |

gūḍhottānobhayārthāni samāsavyāsavanti ca|| 67||



kasya na syādupaśrutya vākyānyevaṃvidhāni te |

tvayi pratihatasyāpi sarvajña iti niścayaḥ || 68||



prāyeṇa madhuraṃ sarvamagatyā kiñcidanyathā |

vākyaṃ tavārthasiddhayā tu sarvameva subhāṣitam || 69||



yacchlakṣaṇaṃ yacca paruṣaṃ yadvā tadubhayānvitam |

sarvamaivaikarasatāṃ vimarde yāti te vacaḥ || 70||



aho supariśuddhānāṃ karmaṇāṃ naipuṇaṃ param |

yairidaṃ vākyaratnānāmīdṛśaṃ bhājanaṃ kṛtam || 71||



asmaddhi netrasubhagādidaṃ śrutimanoharam |

mukhāt kṣarati te vākyaṃ candrāddravamivāmṛtam || 72||



rāgareṇuṃ praśamayadvākyaṃ te jaladātaye |

vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati || 73||



divākarāyate bhūyo'pyajñānatimiraṃ nudat |

śakrāyudhāyate mānagirīnabhividārayat|| 74||



dṛṣṭārthatvādavitathaṃ niṣkleśatvādanākulam |

gamakaṃ suprayuktatvāt trikalyāṇaṃ hi te vacaḥ || 75||



manāṃsi tāvacchrotṝṇāṃ harantyādau vacāṃsi te|

tato vimṛśyamānāni rajāṃsi ca tamāṃsi ca || 76||



āśvāsanaṃ vyasanināṃ trāsanaṃ ca pramādinām |

saṃvejanaṃ ca sukhināṃ yogavāhi vacastava || 77||



viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam |

timiraghnaṃ ca mandānāṃ sārvajanyamidaṃ vacaḥ || 78||



apakarṣati dṛṣṭibhyo nirvāṇamupakarṣati|

doṣān niṣkarṣati guṇān vākyaṃ te'bhipravarṣati || 79||



sarvatrāvyāhatā buddhiḥ sarvatropasthitā smṛtiḥ |

avandhyaṃ tena sarvatra sarvaṃ vyākaraṇaṃ tava || 80||



yannādeśe na cākāle naivāpātre pravartase |

vīryaṃ samyagivārabdhaṃ tenāmoghaṃ vacastava || 81||



vacanastavo nāma saptamaḥ paricchedaḥ |



8 śāsanastavaḥ

ekāyanaṃ sukhopāyaṃ svanuvandhi niratyayam |

ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam || 82||



evamekāntakāntaṃ te dṛṣṭirāgeṇa bāliśāḥ |

mataṃ yadi vigarhanti nāsti dṛṣṭisamo ripuḥ|| 83||



anavabhuṅkthā yadasyārthe jagato vyasanaṃ bahu|

tat saṃsmṛtya virupe'pi stheyaṃ te śāsane bhavet|| 84||



prāgeva hitakartuśca hitavaktuśca śāsanam |

kathaṃ na nāma kāryaṃ syādādīptaśirasāpi te || 85||



bhujiṣyatā bodhisukhaṃ tvadguṇāpacitiḥ śamaḥ |

prāpyate tvanmatāt sarvamidaṃ bhadracatuṣṭayam || 86||



trāsanaṃ sarvatīrthyānāṃ namucerupatāpanam |

āśvāsanaṃ nṛdevānāṃ tavedaṃ vīra śāsanam || 87||



traidhātukamahābhaumamasaṅgamanavagraham |

śāsanena tavākrāntamantakasyāpi śāsanam || 88||



tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā|

prayāti tatra tu svairī yatra mṛtyoragocaraḥ || 89||



āgamasyārthacintāyā bhāvanopāsanasya ca|

kālatrayavibhāgo'sti nānyatra tava śāsanāt || 90||



evaṃ kalyāṇakalitaṃ tadevamṛṣipuṅgava|

śāsanaṃ nādriyante yat kiṃ vaiśasataraṃ tataḥ || 91||



śāsanastavo nāmāṣṭamaḥ paricchedaḥ |



9 praṇidhistavaḥ

śravaṇaṃ tarpayati te prasādayati darśanam |

vacanaṃ hlādayati te vimocayati śāsanam || 92||



prasūtirharṣayati te vṛddhirnandayati prajñāḥ|

pravṛttiranugṛhṇāti nivṛttirupahanti ca || 93||



kīrtanaṃ kilbiṣaharaṃ smaraṇaṃ te pramodanam|

anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam || 94||



śrīkaraṃ te'bhigamanaṃ sevanaṃ dhīkaraṃ param |

bhajanaṃ nirbhayakaraṃ śaṃkaraṃ paryupāsanam || 95||



śīlopasampadā śuddhaḥ prasanno dhyānasampadā |

tvaṃ prajñāsampadā'kṣobhyo hradaḥ puṇyamayo mahān || 96||



rupaṃ draṣṭavyaratnaṃ te śravyaratnaṃ subhāṣitam |

dharmo vicāraṇāratnaṃ guṇaratnākaro hyasi|| 97||



tvamoghairuhyamānānāṃ dvīpastrāṇaṃ kṣatātmanām |

śaraṇaṃ bhavabhīruṇāṃ mumukṣūṇāṃ parāyaṇam || 98||



satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasampadā |

sanmitraṃ hitakāritvāt sarvaprāṇabhṛtāmasi || 99||



priyastvamupakāritvāt suratatvānmanoharaḥ |

ekāntakāntaḥ saumyatvāt sarvairbahumato guṇaiḥ || 100||



hṛdyo'si niravadyatvādramyo vāgarupasauṣṭhavāt |

dhanyaḥ sarvārthasiddhatvānmāṅgalyo guṇasaṃśrayāt || 101||



praṇidhistavo nāma navamaḥ paricchedaḥ |



10 mārgāvatārastavaḥ



sthāyināṃ tvaṃ parikṣeptā viniyantāpahariṇām |

samādhātā vijihmānāṃ prerako mandagāminām || 102||



niyoktā dhuri dāntānāṃ khaṭuṅkānāmupekṣakaḥ|

ato'si naradamyānāṃ satsārathiranuttaraḥ || 103||



āpanneṣvanukampā te prasvastheṣvarthakāmatā |

vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā || 104||



viruddheṣvapi vātsalyaṃ pravṛttiḥ patiteṣvapi |

raudreṣvapi kṛpālutvaṃ kā nāmeyaṃ tavāryatā || 105||



gurutvamupakāritvānmātāpitroryadīṣyate |

kedānīmastu gurutā tvayyatyantopakāriṇi || 106||



svakāryanirapekṣāṇāṃ viruddhānāmivātmanām |

tvaṃ prapātataṭasthānāṃ prākāratvamupāgataḥ || 107||



lokadvayopakārāya lokātikramaṇāya ca |

tamobhūteṣu lokeṣu prajñālokaḥ kṛtastvayā || 108||



bhinnā devamanuṣyāṇāmupabhogeṣu vṛttayaḥ |

dharmasambhogasāmānyāttvayyasambhedamāgatāḥ|| 109||



upapattivayovarṇadeśakālaniratyayam |

tvayā hi bhagavan dharmasarvātithyamidaṃ kṛtam || 110||



avismitān vismitavatspṛhayanto gataspṛhān |

upāsate prāñjalayaḥ śrāvakānapi te surāḥ || 111||



aho saṃsāramaṇḍasya buddhotpādasya dīptatā |

mānuṣyaṃ yatra devānāṃ spṛhaṇīyatvamāgatam || 112||



mārgāvatārastavo nāma daśamaḥ paricchedaḥ|



11 duṣkarastavaḥ



khedaḥ śamasukhajyānirasajjanasamāgamaḥ |

dvandvānyākīrṇatā ceti doṣān guṇavadudvahan || 113||



jagaddhitārthaṃ ghaṭase yadasaṅgeta cetasā |

kā nāmāsau bhagavati buddhānāṃ buddhadharmatā || 114||



kadannānyapi bhuktāni kvacitkṣudadhivāsitā |

panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi|| 115||



prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṃ kṛtam |

nātha vaineyavātsalyāt prabhuṇāpi satā tvayā || 116||



prabhūtamapi te nātha sadā nātmani vidyate |

vaktavya iva sarvairhi svairaṃ svārthe niyujyase|| 117||



yena kena cideva tvaṃ yatra tatra yathā tathā |

coditaḥ svāṃ pratipadaṃ kalyāṇīṃ nātivartase|| 118||



nopakārapare'pyevamupakāraparo janaḥ |

apakārapare'pi tvamupakāraparo yathā || 119||



ahitāvahite śatrau tvaṃ hitāvahitaḥ suhṛt|

doṣānveṣaṇanitye'pi guṇānveṣaṇatatparaḥ|| 120||



yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam |

tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te || 121||



akroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca |

satyena cāpavaktārastvayā maitryā jighāṃsavaḥ || 122||



anādikālaprahatā bahṛyaḥ prakṛtayo nṛṇām |

tvayā vibhāvitāpāyāḥ kṣaṇena parivartitāḥ || 123||



duṣkarastavo nāmaikādaśaḥ paricchedaḥ |



12 kauśalastavaḥ



yatsauratyaṃ gatāstīkṣṇāḥ kadaryāśca vadānyatām |

krurāḥ peśalatāṃ yātāstat tavopāyakauśalam || 124||



indriyopaśamo nande mānastabdhe ca saṃnatiḥ |

kṣamitvaṃ cāṅgulīmāle kaṃ na vismayamānayet|| 125||



bahavastṛṇaśayyāsu hitvā śayyāṃ hiraṇmayīm |

aśerata sukhaṃ dhīrāstṛptā dharmarasasya te || 126||



pṛṣṭenāpi kvacinnoktamupetyāpi kathā kṛtā |

tarṣayitvā paratroktaṃ kālāśayavidā tvayā|| 127||



pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam |

tato dharmo gatamale vastre raṅga ivārpitaḥ || 128||



na so'styupāyaḥ śaktirvā yena na vyāyataṃ tava|

ghorāt saṃsārapātālāduddhartṛṃ kṛpaṇaṃ jagat || 129||



bahūni bahurupāṇi vacāṃsi caritāni ca |

vineyāśayabhedena tatra tatra gatāni te || 130||



viśuddhānyaviruddhāni pūjitānyarcitāni ca|

sarvāṇyeva nṛdevānāṃ hitāni mahitāni ca|| 131||



na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate |

anyathānanyathāvādin dṛṣṭaṃ tadubhayaṃ tvayi|| 132||



kevalātmaviśuddhayaiva tvayā pūtaṃ jagadbhavet|

yasmānnaivaṃvidhaṃ kṣetraṃ triṣu lokeṣu vidyate || 133||



prāgevātyantanaṣṭānāmanādau bhavasaṃkaṭe |

hitāya sarvasattvānāṃ yastvamevaṃ samudyataḥ || 134||



kauśalastavo nāma dvādaśaḥ paricchedaḥ |



13 ānṛṇyastavaḥ



na tāṃ pratipadaṃ vedmi syādyayāpacitistava|

api ye parinirvānti te'pi te nānṛṇā janāḥ || 135||



tava te'vasthitā dharme svārthameva tu kurvate |

yaḥ śramastannimittaṃ tu tava kā tasya niṣkṛtiḥ || 136||



tvaṃ hi jāgarṣi suptānāṃ saṃtānānyavalokayan |

apramattaḥ pramattānāṃ sattvānāṃ bhadrabāndhavaḥ || 137||



kleśānāṃ vadha ākhyāto māramāyā vighāṭitā |

uktaṃ saṃsāradaurātmyamabhayā digvidarśitā || 138||



kimanyadarthakāmena sattvānāṃ karuṇāyatā |

karaṇīyaṃ bhaved yatra na dattānunayo bhavān || 139||



yadi saṃcāriṇo dharmāḥ syurime niyataṃ tvayā |

devadattamupādāya sarvatra syurniveśitāḥ || 140||



ata eva jagannātha nehānyo'nyasya kārakaḥ|

iti tvamuktavān bhūtaṃ jagat saṃjñāpayanniva|| 141||



cirāya bhuvi saddharmaṃ prerya lokānukampayā |

bahūnutpādya sacchiṣyāṃstrailokyānugrahakṣamān || 142||



sākṣādvineyavargīyān subhadrāntān vinīya ca|

ṛṇaśeṣaṃ kimadyāpi sattveṣu yadabhūt tava|| 143||



yastvaṃ samādhivajreṇa tilaśo'sthīni cūrṇayan |

atiduṣkarakāritvamante'pi na vimuktavān || 144||



parārthāveva me dharmarupakāyāviti tvayā |

duṣkuhasyāsya lokasya nirvāṇe'pi nidarśitam || 145||



tathāhi satsu saṃkrāmya dharmakāyamaśeṣataḥ |

tilaśo rupakāyaṃ ca bhittvāsi parinirvṛtaḥ || 146||



aho sthitiraho vṛttamaho rupamaho guṇāḥ|

na nāma buddhadharmāṇāmasti kiñcidanadbhutam || 147||



upakāriṇi cakṣuṣye śāntavākkāyakarmaṇi |

tvayyapi pratihanyante paśya mohasya raudratām || 148||



puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram |

ye tvāṃ sattvā namasyanti tebhyo'pi sukṛtaṃ namaḥ || 149||



akṣayāste guṇā nātha śaktistu kṣayiṇī mama|

ataḥ prasaṅgabhīrutvāt sthīyate na vitṛptitaḥ || 150||



aprameyamasaṃkhyeyamacintyamanidarśanam|

svayamevātmanā''tmānaṃ tvameva jñātumarhasi || 151||



na te guṇāṃśāvayavo'pi kīrtitaḥ

parā ca nastuṣṭiravasthitā hṛdi |

akarśanenaiva mahāhradāmbhasāṃ

janasya tarṣāḥ praśamaṃ vrajanti ha || 152||



phalodayenāsya śubhasya karmaṇo

muniprasādapratibhodbhavasya me|

asadvitarkākulamāruteritaṃ

prayātu cittaṃ jagatāṃ vidheyatām || 153||



ānṛṇyastavo nāma trayodaśamaḥ paricchedaḥ |

adhyardhaśatakaṃ samāptam| kṛtirācāryamātṛceṭasya||